您的位置:首页 > 编程语言 > MATLAB

matlab绘制地球仪

2018-03-08 10:30 369 查看
% matlab绘制地球仪,

clc;clear all;

%装入地图
path='D:\gong\opengl1\opengl1\Data\pic\';
name=[path 'world1.jpg'];
map=imread(name);
map=flipdim(map,1);%垂直镜像(和opengl有点不一样)

figure('Name','地球仪');

[x y z] = sphere(45);%生成球坐标
s = surface(x,y,z,'FaceColor','texturemap','CData',map);%绘制球(用地图数据)
axis off vis3d;

az = -161;el = 2;
view(az,el);%视点旋转适合位置




然后最大化窗口,再按放大按钮点击图形放大,
再按旋转按钮就可以看你感兴趣的地方了。

内容来自用户分享和网络整理,不保证内容的准确性,如有侵权内容,可联系管理员处理 点击这里给我发消息
标签: