您的位置:首页 > 编程语言 > PHP开发

PHP像数组一样存取和修改字符串字符

2014-03-21 00:00 323 查看
PHP中字符串中的字符可以通过一个以0为开始的,用类似数组结构中的方括号包含对应的数字来查找和修改,如获取第二个$str[1]或$str{1} ,不建议使用{},最好使用[]
测试如下:

//获取字符最后一个字符
$str = 'phpddt.com';
echo $str[strlen($str)-1]; //m

//修改第一个字符
$str = 'phpddt.com';
$str[0] = 'a';  //ahpddt.com

//方括号中的数字超出范围将会产生空白。  
$str = 'phpddt.com';
$str[100] = 'y';  //phpddt.com y

//如果是非整数类型被转换成整数
$str = 'phpddt.com';
$str['a'] = 'y'; //phpddt.com y

$str = 'phpddt.com';
$str[-1] = 'y'; //负数会出错:Warning: Illegal string offset: -1
内容来自用户分享和网络整理,不保证内容的准确性,如有侵权内容,可联系管理员处理 点击这里给我发消息
标签: